| |
|

This overlay will guide you through the buttons:

दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥१॥
दूष्याः दूषिः असि हेत्याः हेतिः असि मेन्याः मेनिः असि ।आप्नुहि श्रेयांसम् अति समम् क्राम ॥१॥
dūṣyāḥ dūṣiḥ asi hetyāḥ hetiḥ asi menyāḥ meniḥ asi .āpnuhi śreyāṃsam ati samam krāma ..1..

स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।आप्नुहि श्रेयांसमति समं क्राम ॥२॥
स्रक्त्यः असि प्रतिसरः असि प्रत्यभिचरणः असि ।आप्नुहि श्रेयांसम् अति समम् क्राम ॥२॥
sraktyaḥ asi pratisaraḥ asi pratyabhicaraṇaḥ asi .āpnuhi śreyāṃsam ati samam krāma ..2..

प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।आप्नुहि श्रेयांसमति समं क्राम ॥३॥
प्रति तम् अभि चर यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।आप्नुहि श्रेयांसम् अति समम् क्राम ॥३॥
prati tam abhi cara yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .āpnuhi śreyāṃsam ati samam krāma ..3..

सूरिरसि वर्चोधा असि तनूपानोऽसि ।आप्नुहि श्रेयांसमति समं क्राम ॥४॥
सूरिः असि वर्चः-धाः असि तनू-पानः असि ।आप्नुहि श्रेयांसम् अति समम् क्राम ॥४॥
sūriḥ asi varcaḥ-dhāḥ asi tanū-pānaḥ asi .āpnuhi śreyāṃsam ati samam krāma ..4..

शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥५॥
शुक्रः असि भ्राजः असि स्वर् असि ज्योतिः असि ।आप्नुहि श्रेयांसम् अति समम् क्राम ॥५॥
śukraḥ asi bhrājaḥ asi svar asi jyotiḥ asi .āpnuhi śreyāṃsam ati samam krāma ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In