| |
|

This overlay will guide you through the buttons:

दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥१॥
dūṣyā dūṣirasi hetyā hetirasi menyā menirasi .āpnuhi śreyāṃsamati samaṃ krāma ..1..

स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।आप्नुहि श्रेयांसमति समं क्राम ॥२॥
sraktyo'si pratisaro'si pratyabhicaraṇo'si .āpnuhi śreyāṃsamati samaṃ krāma ..2..

प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।आप्नुहि श्रेयांसमति समं क्राम ॥३॥
prati tamabhi cara yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ .āpnuhi śreyāṃsamati samaṃ krāma ..3..

सूरिरसि वर्चोधा असि तनूपानोऽसि ।आप्नुहि श्रेयांसमति समं क्राम ॥४॥
sūrirasi varcodhā asi tanūpāno'si .āpnuhi śreyāṃsamati samaṃ krāma ..4..

शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥५॥
śukro'si bhrājo'si svarasi jyotirasi .āpnuhi śreyāṃsamati samaṃ krāma ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In