Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
dyāvāpṛthivī urvantarikṣaṃ kṣetrasya patnyurugāyo'dbhutaḥ |utāntarikṣamuru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne ||1||

Mandala : 2

Sukta : 12

Suktam :   1



इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyamukthāni śaṃsati |pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti ||2||

Mandala : 2

Sukta : 12

Suktam :   2



इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
idamindra śṛṇuhi somapa yattvā hṛdā śocatā johavīmi |vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti ||3||

Mandala : 2

Sukta : 12

Suktam :   3



अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
aśītibhistisṛbhiḥ sāmagebhirādityebhirvasubhiraṅgirobhiḥ |iṣṭāpūrtamavatu naḥ pitṝṇāmāmuṃ dade harasā daivyena ||4||

Mandala : 2

Sukta : 12

Suktam :   4



द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥५॥
dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam |aṅgirasaḥ pitaraḥ somyāsaḥ pāpamārchatvapakāmasya kartā ||5||

Mandala : 2

Sukta : 12

Suktam :   5



अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
atīva yo maruto manyate no brahma vā yo nindiṣatkriyamāṇam |tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaurabhisaṃtapāti ||6||

Mandala : 2

Sukta : 12

Suktam :   6



सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
sapta prāṇān aṣṭau manyastāṃste vṛścāmi brahmaṇā |ayā yamasya sādanamagnidūto araṃkṛtaḥ ||7||

Mandala : 2

Sukta : 12

Suktam :   7



आ दधामि ते पदं समिद्धे जातवेदसि ।अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥८॥
ā dadhāmi te padaṃ samiddhe jātavedasi |agniḥ śarīraṃ veveṣṭvasuṃ vāgapi gacchatu ||8||

Mandala : 2

Sukta : 12

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In