| |
|

This overlay will guide you through the buttons:

द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
dyāvāpṛthivī urvantarikṣaṃ kṣetrasya patnyurugāyo'dbhutaḥ .utāntarikṣamuru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne ..1..

इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyamukthāni śaṃsati .pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti ..2..

इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
idamindra śṛṇuhi somapa yattvā hṛdā śocatā johavīmi .vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti ..3..

अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
aśītibhistisṛbhiḥ sāmagebhirādityebhirvasubhiraṅgirobhiḥ .iṣṭāpūrtamavatu naḥ pitṝṇāmāmuṃ dade harasā daivyena ..4..

द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।अङ्गिरसः पितरः सोम्यासः पापमार्छत्वपकामस्य कर्ता ॥५॥
dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam .aṅgirasaḥ pitaraḥ somyāsaḥ pāpamārchatvapakāmasya kartā ..5..

अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
atīva yo maruto manyate no brahma vā yo nindiṣatkriyamāṇam .tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaurabhisaṃtapāti ..6..

सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
sapta prāṇān aṣṭau manyastāṃste vṛścāmi brahmaṇā .ayā yamasya sādanamagnidūto araṃkṛtaḥ ..7..

आ दधामि ते पदं समिद्धे जातवेदसि ।अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥८॥
ā dadhāmi te padaṃ samiddhe jātavedasi .agniḥ śarīraṃ veveṣṭvasuṃ vāgapi gacchatu ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In