| |
|

This overlay will guide you through the buttons:

आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥
āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne .ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatādimam ..1..

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥
pari dhatta dhatta no varcasemaṃ jarāmṛtyuṃ kṛṇuta dīrghamāyuḥ .bṛhaspatiḥ prāyacchadvāsa etatsomāya rājñe paridhātavā u ..2..

परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥
parīdaṃ vāso adhithāḥ svastaye'bhūrgṛṣṭīnāmabhiśastipā u .śataṃ ca jīva śaradaḥ purūcī rāyaśca poṣamupasaṃvyayasva ..3..

एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥
ehyaśmānamā tiṣṭhāśmā bhavatu te tanūḥ .kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam ..4..

यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥
yasya te vāsaḥ prathamavāsyaṃ harāmastaṃ tvā viśve'vantu devāḥ .taṃ tvā bhrātaraḥ suvṛdhā vardhamānamanu jāyantāṃ bahavaḥ sujātam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In