Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
niḥsālāṃ dhṛṣṇuṃ dhiṣaṇamekavādyāṃ jighatsvam |sarvāścaṇḍasya naptyo nāśayāmaḥ sadānvāḥ ||1||

Mandala : 2

Sukta : 14

Suktam :   1



निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
nirvo goṣṭhādajāmasi nirakṣān nirupānaśāt|nirvo magundyā duhitaro gṛhebhyaścātayāmahe ||2||

Mandala : 2

Sukta : 14

Suktam :   2



असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
asau yo adharādgṛhastatra santvarāyyaḥ |tatra sedirnyucyatu sarvāśca yātudhānyaḥ ||3||

Mandala : 2

Sukta : 14

Suktam :   3



भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
bhūtapatirnirajatvindraścetaḥ sadānvāḥ |gṛhasya budhna āsīnāstā indro vajreṇādhi tiṣṭhatu ||4||

Mandala : 2

Sukta : 14

Suktam :   4



यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ |yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ ||5||

Mandala : 2

Sukta : 14

Suktam :   5



परि धामान्यासामाशुर्गाष्ठामिवासरम् ।अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥
pari dhāmānyāsāmāśurgāṣṭhāmivāsaram |ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ ||6||

Mandala : 2

Sukta : 14

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In