| |
|

This overlay will guide you through the buttons:

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
niḥsālāṃ dhṛṣṇuṃ dhiṣaṇamekavādyāṃ jighatsvam .sarvāścaṇḍasya naptyo nāśayāmaḥ sadānvāḥ ..1..

निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
nirvo goṣṭhādajāmasi nirakṣān nirupānaśāt.nirvo magundyā duhitaro gṛhebhyaścātayāmahe ..2..

असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
asau yo adharādgṛhastatra santvarāyyaḥ .tatra sedirnyucyatu sarvāśca yātudhānyaḥ ..3..

भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
bhūtapatirnirajatvindraścetaḥ sadānvāḥ .gṛhasya budhna āsīnāstā indro vajreṇādhi tiṣṭhatu ..4..

यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ .yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ ..5..

परि धामान्यासामाशुर्गाष्ठामिवासरम् ।अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥
pari dhāmānyāsāmāśurgāṣṭhāmivāsaram .ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In