Atharva Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥१ - झ॥
yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||1||


यथाहश्च रात्री च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥२॥
yathāhaśca rātrī ca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||2||


यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥३॥
yathā sūryaśca candraśca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||3||


यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥४॥
yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||4||


यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥५॥
yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||5||


यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।एवा मे प्राण मा बिभेः ॥६॥
yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ |evā me prāṇa mā bibheḥ ||6||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In