| |
|

This overlay will guide you through the buttons:

भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥
भ्रातृव्य-क्षयणम् असि भ्रातृव्य-चातनम् मे दाः स्वाहा ॥१॥
bhrātṛvya-kṣayaṇam asi bhrātṛvya-cātanam me dāḥ svāhā ..1..

सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥
सपत्न-क्षयणम् असि सपत्न-चातनम् मे दाः स्वाहा ॥२॥
sapatna-kṣayaṇam asi sapatna-cātanam me dāḥ svāhā ..2..

अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥
अराय-क्षयणम् असि अराय-चातनम् मे दाः स्वाहा ॥३॥
arāya-kṣayaṇam asi arāya-cātanam me dāḥ svāhā ..3..

पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
पिशाच-क्षयणम् असि पिशाच-चातनम् मे दाः स्वाहा ॥४॥
piśāca-kṣayaṇam asi piśāca-cātanam me dāḥ svāhā ..4..

सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥
सदान्वा-क्षयणम् असि सदान्वा-चातनम् मे दाः स्वाहा ॥५॥
sadānvā-kṣayaṇam asi sadānvā-cātanam me dāḥ svāhā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In