| |
|

This overlay will guide you through the buttons:

भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥
bhrātṛvyakṣayaṇamasi bhrātṛvyacātanaṃ me dāḥ svāha ..1..

सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥
sapatnakṣayaṇamasi sapatnacātanaṃ me dāḥ svāha ..2..

अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥
arāyakṣayaṇamasyarāyacātanaṃ me dāḥ svāha ..3..

पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
piśācakṣayaṇamasi piśācacātanaṃ me dāḥ svāha ..4..

सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥
sadānvākṣayaṇamasi sadānvācātanaṃ me dāḥ svāha ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In