Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
agne yatte tapastena taṃ prati tapa yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

Mandala : 2

Sukta : 19

Suktam :   1



अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
agne yatte harastena taṃ prati hara yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

Mandala : 2

Sukta : 19

Suktam :   2



अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
agne yatte'rcistena taṃ pratyarca yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

Mandala : 2

Sukta : 19

Suktam :   3



अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
agne yatte śocistena taṃ prati śoca yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

Mandala : 2

Sukta : 19

Suktam :   4



अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
agne yatte tejastena tamatejasaṃ kṛṇu yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||

Mandala : 2

Sukta : 19

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In