Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
divyo gandharvo bhuvanasya yaspatireka eva namasyo vikṣvīḍyaḥ |taṃ tvā yaumi brahmaṇā divya deva namaste astu divi te sadhastham ||1||

Mandala : 2

Sukta : 2

Suktam :   1



दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
divi spṛṣṭo yajataḥ sūryatvagavayātā haraso daivyasya |mṛḍātgandharvo bhuvanasya yaspatireka eva namasyaḥ suśevāḥ ||2||

Mandala : 2

Sukta : 2

Suktam :   2



अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
anavadyābhiḥ samu jagma ābhirapsarāsvapi gandharva āsīt|samudra āsāṃ sadanaṃ ma āhuryataḥ sadya ā ca parā ca yanti ||3||

Mandala : 2

Sukta : 2

Suktam :   3



अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve |tābhyo vo devīrnama itkṛṇomi ||4||

Mandala : 2

Sukta : 2

Suktam :   4



याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
yāḥ klandāstamiṣīcayo'kṣakāmā manomuhaḥ |tābhyo gandharvabhyo'psarābhyo'karaṃ namaḥ ||5||

Mandala : 2

Sukta : 2

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In