| |
|

This overlay will guide you through the buttons:

दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
divyo gandharvo bhuvanasya yaspatireka eva namasyo vikṣvīḍyaḥ .taṃ tvā yaumi brahmaṇā divya deva namaste astu divi te sadhastham ..1..

दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
divi spṛṣṭo yajataḥ sūryatvagavayātā haraso daivyasya .mṛḍātgandharvo bhuvanasya yaspatireka eva namasyaḥ suśevāḥ ..2..

अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
anavadyābhiḥ samu jagma ābhirapsarāsvapi gandharva āsīt.samudra āsāṃ sadanaṃ ma āhuryataḥ sadya ā ca parā ca yanti ..3..

अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve .tābhyo vo devīrnama itkṛṇomi ..4..

याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
yāḥ klandāstamiṣīcayo'kṣakāmā manomuhaḥ .tābhyo gandharvabhyo'psarābhyo'karaṃ namaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In