| |
|

This overlay will guide you through the buttons:

वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
vāyo yatte tapastena taṃ prati tapa yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..1..

वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
vāyo yatte harastena taṃ prati hara yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..2..

वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
vāyo yatte'rcistena taṃ pratyarca yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..3..

वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
vāyo yatte śocistena taṃ prati śoca yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..4..

वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
vāyo yatte tejastena tamatejasaṃ kṛṇu yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In