| |
|

This overlay will guide you through the buttons:

आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
आपः यत् वः तपः तेन तम् प्रति तपत यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥१॥
āpaḥ yat vaḥ tapaḥ tena tam prati tapata yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..1..

आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
आपः यत् वस्हरः तेन तम् प्रति हरत यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥२॥
āpaḥ yat vasharaḥ tena tam prati harata yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..2..

आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
आपः यत् वः अर्चिः तेन तम् प्रति अर्चत यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥३॥
āpaḥ yat vaḥ arciḥ tena tam prati arcata yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..3..

आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
आपः यत् वः शोचिः तेन तम् प्रति शोचत यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥४॥
āpaḥ yat vaḥ śociḥ tena tam prati śocata yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..4..

आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
आपः यत् वः तेजः तेन तम् अतेजसम् कृणुत यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥५॥
āpaḥ yat vaḥ tejaḥ tena tam atejasam kṛṇuta yaḥ asmān dveṣṭi yam vayam dviṣmaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In