| |
|

This overlay will guide you through the buttons:

आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
āpo yadvastapastena taṃ prati tapata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..1..

आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
āpo yadvasharastena taṃ prati harata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..2..

आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
āpo yadvas'rcistena taṃ prati arcata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..3..

आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
āpo yadvasśocistena taṃ prati śocata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..4..

आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
āpo yadvastejastena tamatejasaṃ kṛṇuta yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In