Atharva Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
āpo yadvastapastena taṃ prati tapata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

Mandala : 2

Sukta : 23

Suktam :   1



आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
āpo yadvasharastena taṃ prati harata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

Mandala : 2

Sukta : 23

Suktam :   2



आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
āpo yadvas'rcistena taṃ prati arcata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

Mandala : 2

Sukta : 23

Suktam :   3



आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
āpo yadvasśocistena taṃ prati śocata yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

Mandala : 2

Sukta : 23

Suktam :   4



आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
āpo yadvastejastena tamatejasaṃ kṛṇuta yo'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||

Mandala : 2

Sukta : 23

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In