| |
|

This overlay will guide you through the buttons:

शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
शेरभक शेरभ पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥१॥
śerabhaka śerabha punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..1..

शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
शेवृधक शेवृध पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥२॥
śevṛdhaka śevṛdha punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..2..

म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
म्रोक अनुम्रोक पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥३॥
mroka anumroka punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..3..

सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
सर्प अनुसर्प पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥४॥
sarpa anusarpa punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..4..

जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
जूर्णि पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥५॥
jūrṇi punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..5..

उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
उपब्दे पुनर्वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥६॥
upabde punarvaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..6..

अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
अर्जुनि पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥७॥
arjuni punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..7..

भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
भरूजि पुनर् वः यन्तु यातवः पुनर् हेतिः किमीदिनः ।यस्य स्थ तम् अत्त यः वः प्राहैत् तम् अत्त स्वा मांसानि अत्त ॥८॥
bharūji punar vaḥ yantu yātavaḥ punar hetiḥ kimīdinaḥ .yasya stha tam atta yaḥ vaḥ prāhait tam atta svā māṃsāni atta ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In