| |
|

This overlay will guide you through the buttons:

शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
śerabhaka śerabha punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..1..

शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
śevṛdhaka śevṛdha punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..2..

म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
mrokānumroka punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..3..

सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४ - न॥
sarpānusarpa punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..4 - na..

जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
jūrṇi punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..5..

उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
upabde punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..6..

अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
arjuni punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..7..

भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
bharūji punarvo yantu yātavaḥ punarhetiḥ kimīdinaḥ .yasya stha tamatta yo vo prāhaittamatta svā māṃsānyatta ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In