| |
|

This overlay will guide you through the buttons:

शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः ।उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
शम् नः देवी पृश्निपर्णी अ शम् निरृत्यै अकः ।उग्रा हि कण्व-जम्भनी ताम् अभक्षि सहस्वतीम् ॥१॥
śam naḥ devī pṛśniparṇī a śam nirṛtyai akaḥ .ugrā hi kaṇva-jambhanī tām abhakṣi sahasvatīm ..1..

सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
सहमाना इयम् प्रथमा पृश्निपर्णी अजायत ।तया अहम् दुर्णाम्नाम् शिरः वृश्चामि शकुनेः इव ॥२॥
sahamānā iyam prathamā pṛśniparṇī ajāyata .tayā aham durṇāmnām śiraḥ vṛścāmi śakuneḥ iva ..2..

अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
अरायम् असृज्-पावानम् यः च स्फातिम् जिहीर्षति ।गर्भादम् कण्वम् नाशय पृश्निपर्णि सहस्व च ॥३॥
arāyam asṛj-pāvānam yaḥ ca sphātim jihīrṣati .garbhādam kaṇvam nāśaya pṛśniparṇi sahasva ca ..3..

गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
गिरि-मेनामा वेशय कण्वान् जीवित-योपनान् ।तान् त्वम् देवि पृश्निपर्णि अग्निः इव अनुदहन् इहि ॥४॥
giri-menāmā veśaya kaṇvān jīvita-yopanān .tān tvam devi pṛśniparṇi agniḥ iva anudahan ihi ..4..

पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम् ॥५॥
पराचः एनान् प्र नुद कण्वान् जीवित-योपनान् ।तमांसि यत्र गच्छन्ति तत् क्रव्यादः अजीगमम् ॥५॥
parācaḥ enān pra nuda kaṇvān jīvita-yopanān .tamāṃsi yatra gacchanti tat kravyādaḥ ajīgamam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In