Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः ।उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
śaṃ no devī pṛśniparṇyaśaṃ nirṛtyā akaḥ |ugrā hi kaṇvajambhanī tāmabhakṣi sahasvatīm ||1||

Mandala : 2

Sukta : 25

Suktam :   1



सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
sahamāneyaṃ prathamā pṛśniparṇyajāyata |tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuneriva ||2||

Mandala : 2

Sukta : 25

Suktam :   2



अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
arāyamasṛkpāvānaṃ yaśca sphātiṃ jihīrṣati |garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca ||3||

Mandala : 2

Sukta : 25

Suktam :   3



गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
girimenāmā veśaya kaṇvān jīvitayopanān |tāṃstvaṃ devi pṛśniparṇyagnirivānudahann ihi ||4||

Mandala : 2

Sukta : 25

Suktam :   4



पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम् ॥५॥
parāca enān pra ṇuda kaṇvān jīvitayopanān |tamāṃsi yatra gacchanti tatkravyādo ajīgamam ||5||

Mandala : 2

Sukta : 25

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In