| |
|

This overlay will guide you through the buttons:

शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः ।उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
śaṃ no devī pṛśniparṇyaśaṃ nirṛtyā akaḥ .ugrā hi kaṇvajambhanī tāmabhakṣi sahasvatīm ..1..

सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
sahamāneyaṃ prathamā pṛśniparṇyajāyata .tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuneriva ..2..

अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
arāyamasṛkpāvānaṃ yaśca sphātiṃ jihīrṣati .garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca ..3..

गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
girimenāmā veśaya kaṇvān jīvitayopanān .tāṃstvaṃ devi pṛśniparṇyagnirivānudahann ihi ..4..

पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम् ॥५॥
parāca enān pra ṇuda kaṇvān jīvitayopanān .tamāṃsi yatra gacchanti tatkravyādo ajīgamam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In