| |
|

This overlay will guide you through the buttons:

एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यच्छतु ॥१॥
eha yantu paśavo ye pareyurvāyuryeṣāṃ sahacāraṃ jujoṣa .tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu ..1..

इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यच्छ ॥२॥
imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatirā nayatu prajānan .sinīvālī nayatvāgrameṣāmājagmuṣo anumate ni yaccha ..2..

सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
saṃ saṃ sravantu paśavaḥ samaśvāḥ samu pūruṣāḥ .saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi ..3..

सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥
saṃ siñcāmi gavāṃ kṣīraṃ samājyena balaṃ rasam .saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau ..4..

आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥
ā harāmi gavāṃ kṣīramāhārṣaṃ dhānyaṃ rasam .āhṛtā asmākaṃ vīrā ā patnīridamastakam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In