Atharva Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
necchatruḥ prāśaṃ jayāti sahamānābhibhūrasi |prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||1||


सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
suparṇastvānvavindatsūkarastvākhanan nasā |prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||2||


इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
indro ha cakre tvā bāhāvasurebhya starītave |prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||3||


पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
pāṭāmindro vyāśnādasurebhya starītave |prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||4||


तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
tayāhaṃ śatrūntsākṣa indraḥ sālāvṛkāmiva |prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||5||


रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt|prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ||6||


तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati |adhi no brūhi śaktibhiḥ prāśi māmuttaraṃ kṛdhi ||7||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In