| |
|

This overlay will guide you through the buttons:

नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
necchatruḥ prāśaṃ jayāti sahamānābhibhūrasi .prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..1..

सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
suparṇastvānvavindatsūkarastvākhanan nasā .prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..2..

इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
indro ha cakre tvā bāhāvasurebhya starītave .prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..3..

पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
pāṭāmindro vyāśnādasurebhya starītave .prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..4..

तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
tayāhaṃ śatrūntsākṣa indraḥ sālāvṛkāmiva .prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..5..

रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt.prāśaṃ pratiprāśo jahyarasān kṛṇvoṣadhe ..6..

तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati .adhi no brūhi śaktibhiḥ prāśi māmuttaraṃ kṛdhi ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In