| |
|

This overlay will guide you through the buttons:

तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
tubhyameva jariman vardhatāmayaṃ memamanye mṛtyavo hiṃsiṣuḥ śataṃ ye .māteva putraṃ pramanā upasthe mitra enaṃ mitriyātpātvaṃhasaḥ ..1..

मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau .tadagnirhotā vayunāni vidvān viśvā devānāṃ janimā vivakti ..2..

त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
tvamīśiṣe paśūnāṃ pārthivānāṃ ye jātā uta vā ye janitrāḥ .memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣurmo amitrāḥ ..3..

द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
dyauṣṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne .yathā jīvā aditerupasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ ..4..

इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत्॥५॥
imamagne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan .mātevāsmā adite śarma yaccha viśve devā jaradaṣṭiryathāsat..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In