| |
|

This overlay will guide you through the buttons:

पार्थिवस्य रसे देवा भगस्य तन्वो बले ।आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
pārthivasya rase devā bhagasya tanvo bale .āyuṣyamasmā agniḥ sūryo varca ā dhādbṛhaspatiḥ ..1..

आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
āyurasmai dhehi jātavedaḥ prajāṃ tvaṣṭaradhinidhehi asmai .rāyaspoṣaṃ savitarā suvāsmai śataṃ jīvāti śaradastavāyam ..2..

आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
āśīrṇa ūrjamuta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau .jayaṃ kṣetrāṇi sahasāyamindra kṛṇvāno anyān adharāntsapatnān ..3..

इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
indreṇa datto varuṇena śiṣṭo marudbhirugraḥ prahito no āgan .eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat..4..

ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
ūrjamasmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam .ūrjamasmai dyāvapṛthivī adhātāṃ viśve devā maruta ūrjamāpaḥ ..5..

शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
śivābhiṣṭe hṛdayaṃ tarpayāmyanamīvo modiṣīṣṭhāḥ suvarcāḥ .savāsinau pibatāṃ manthametamaśvino rūpaṃ paridhāya māyām ..6..

इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥
indra etāṃ sasṛje viddho agra ūrjāṃ svadhāmajarāṃ sā ta eṣā .tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrodbhiṣajaste akran ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In