Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

पार्थिवस्य रसे देवा भगस्य तन्वो बले ।आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
pārthivasya rase devā bhagasya tanvo bale |āyuṣyamasmā agniḥ sūryo varca ā dhādbṛhaspatiḥ ||1||

Mandala : 2

Sukta : 29

Suktam :   1



आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
āyurasmai dhehi jātavedaḥ prajāṃ tvaṣṭaradhinidhehi asmai |rāyaspoṣaṃ savitarā suvāsmai śataṃ jīvāti śaradastavāyam ||2||

Mandala : 2

Sukta : 29

Suktam :   2



आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
āśīrṇa ūrjamuta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau |jayaṃ kṣetrāṇi sahasāyamindra kṛṇvāno anyān adharāntsapatnān ||3||

Mandala : 2

Sukta : 29

Suktam :   3



इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
indreṇa datto varuṇena śiṣṭo marudbhirugraḥ prahito no āgan |eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat||4||

Mandala : 2

Sukta : 29

Suktam :   4



ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
ūrjamasmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam |ūrjamasmai dyāvapṛthivī adhātāṃ viśve devā maruta ūrjamāpaḥ ||5||

Mandala : 2

Sukta : 29

Suktam :   5



शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
śivābhiṣṭe hṛdayaṃ tarpayāmyanamīvo modiṣīṣṭhāḥ suvarcāḥ |savāsinau pibatāṃ manthametamaśvino rūpaṃ paridhāya māyām ||6||

Mandala : 2

Sukta : 29

Suktam :   6



इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥
indra etāṃ sasṛje viddho agra ūrjāṃ svadhāmajarāṃ sā ta eṣā |tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrodbhiṣajaste akran ||7||

Mandala : 2

Sukta : 29

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In