| |
|

This overlay will guide you through the buttons:

अदो यदवधावत्यवत्कमधि पर्वतात्।तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
ado yadavadhāvatyavatkamadhi parvatāt.tatte kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi ..1..

आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
ādaṅgā kuvidaṅga śataṃ yā bheṣajāni te .teṣāmasi tvamuttamamanāsrāvamarogaṇam ..2..

नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
nīcaiḥ khanantyasurā arusrāṇamidaṃ mahat.tadāsrāvasya bheṣajaṃ tadu rogamanīnaśat..3..

उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
upajīkā udbharanti samudrādadhi bheṣajam .tadāsrāvasya bheṣajaṃ tadu rogamaśīśamat..4..

अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
arusrāṇamidaṃ mahatpṛthivyā adhyudbhṛtam .tadāsrāvasya bheṣajaṃ tadu rogamanīnaśat..5..

शं नो भवन्त्वप ओषधयः शिवाः ।इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६ ॥
śaṃ no bhavantvapa oṣadhayaḥ śivāḥ .indrasya vajro apa hantu rakṣasa ārādvisṛṣṭā iṣavaḥ patantu rakṣasām ..6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In