Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

अदो यदवधावत्यवत्कमधि पर्वतात्।तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
ado yadavadhāvatyavatkamadhi parvatāt|tatte kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi ||1||

Mandala : 2

Sukta : 3

Suktam :   1



आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
ādaṅgā kuvidaṅga śataṃ yā bheṣajāni te |teṣāmasi tvamuttamamanāsrāvamarogaṇam ||2||

Mandala : 2

Sukta : 3

Suktam :   2



नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
nīcaiḥ khanantyasurā arusrāṇamidaṃ mahat|tadāsrāvasya bheṣajaṃ tadu rogamanīnaśat||3||

Mandala : 2

Sukta : 3

Suktam :   3



उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
upajīkā udbharanti samudrādadhi bheṣajam |tadāsrāvasya bheṣajaṃ tadu rogamaśīśamat||4||

Mandala : 2

Sukta : 3

Suktam :   4



अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
arusrāṇamidaṃ mahatpṛthivyā adhyudbhṛtam |tadāsrāvasya bheṣajaṃ tadu rogamanīnaśat||5||

Mandala : 2

Sukta : 3

Suktam :   5



शं नो भवन्त्वप ओषधयः शिवाः ।इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
śaṃ no bhavantvapa oṣadhayaḥ śivāḥ |indrasya vajro apa hantu rakṣasa ārādvisṛṣṭā iṣavaḥ patantu rakṣasām ||6||

Mandala : 2

Sukta : 3

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In