Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथेदं भूम्या अधि तृणं वातो मथायति ।एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati |evā mathnāmi te mano yathā māṃ kāminyaso yathā man nāpagā asaḥ ||1||

Mandala : 2

Sukta : 30

Suktam :   1



सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ |saṃ vāṃ bhagāso agmata saṃ cittāni samu vratā ||2||

Mandala : 2

Sukta : 30

Suktam :   2



यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥३॥
yatsuparṇā vivakṣavo anamīvā vivakṣavaḥ |tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā ||3||

Mandala : 2

Sukta : 30

Suktam :   3



यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
yadantaraṃ tadbāhyaṃ yadbāhyaṃ tadantaram |kanyānāṃ viśvarūpāṇāṃ mano gṛbhāyauṣadhe ||4||

Mandala : 2

Sukta : 30

Suktam :   4



एयमगन् पतिकामा जनिकामोऽहमागमम् ।अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥
eyamagan patikāmā janikāmo'hamāgamam |aśvaḥ kanikradadyathā bhagenāhaṃ sahāgamam ||5||

Mandala : 2

Sukta : 30

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In