| |
|

This overlay will guide you through the buttons:

यथेदं भूम्या अधि तृणं वातो मथायति ।एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati .evā mathnāmi te mano yathā māṃ kāminyaso yathā man nāpagā asaḥ ..1..

सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ .saṃ vāṃ bhagāso agmata saṃ cittāni samu vratā ..2..

यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।तत्र मे गच्छताद्धवं शल्य इव कुल्मलं यथा ॥३॥
yatsuparṇā vivakṣavo anamīvā vivakṣavaḥ .tatra me gacchatāddhavaṃ śalya iva kulmalaṃ yathā ..3..

यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
yadantaraṃ tadbāhyaṃ yadbāhyaṃ tadantaram .kanyānāṃ viśvarūpāṇāṃ mano gṛbhāyauṣadhe ..4..

एयमगन् पतिकामा जनिकामोऽहमागमम् ।अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥
eyamagan patikāmā janikāmo'hamāgamam .aśvaḥ kanikradadyathā bhagenāhaṃ sahāgamam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In