| |
|

This overlay will guide you through the buttons:

इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
इन्द्रस्य या मही दृषद् क्रिमेः विश्वस्य तर्हणी ।तया पिनष्मि सम् क्रिमीन् दृषदा खल्वाम् इव ॥१॥
indrasya yā mahī dṛṣad krimeḥ viśvasya tarhaṇī .tayā pinaṣmi sam krimīn dṛṣadā khalvām iva ..1..

दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
दृष्टम् अदृष्टम् अतृहम् अथो कुरूरुम् अतृहम् ।अल्गण्डून् त्सर्वान् शलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham .algaṇḍūn tsarvān śalunān krimīn vacasā jambhayāmasi ..2..

अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥
अल्गण्डून् हन्मि महता वधेन दूनाः अ दूनाः अरसाः अभूवन् ।शिष्टान् अ शिष्टान् नि तिरामि वाचा यथा क्रिमीणाम् ॥३॥
algaṇḍūn hanmi mahatā vadhena dūnāḥ a dūnāḥ arasāḥ abhūvan .śiṣṭān a śiṣṭān ni tirāmi vācā yathā krimīṇām ..3..

अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
अन्वान्त्र्यम् शीर्षण्यम् अथो पार्ष्टेयम् क्रिमीन् ।अवस्कवम् व्यध्वरम् क्रिमीन् वचसा जम्भयामसि ॥४॥
anvāntryam śīrṣaṇyam atho pārṣṭeyam krimīn .avaskavam vyadhvaram krimīn vacasā jambhayāmasi ..4..

ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
ये क्रिमयः वनेषु ओषधीषु पशुषु अप्सु अन्तर् ।ये अस्माकम् तन्वम् आविविशुः सर्वम् तत् हन्मि जनिम क्रिमीणाम् ॥५॥
ye krimayaḥ vaneṣu oṣadhīṣu paśuṣu apsu antar .ye asmākam tanvam āviviśuḥ sarvam tat hanmi janima krimīṇām ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In