Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
indrasya yā mahī dṛṣatkrimerviśvasya tarhaṇī |tayā pinaṣmi saṃ krimīn dṛṣadā khalvāmiva ||1||

Mandala : 2

Sukta : 31

Suktam :   1



दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
dṛṣṭamadṛṣṭamatṛhamatho kurūrumatṛham |algaṇḍūntsarvān chalunān krimīn vacasā jambhayāmasi ||2||

Mandala : 2

Sukta : 31

Suktam :   2



अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥
algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan |śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakiruchiṣātai ||3||

Mandala : 2

Sukta : 31

Suktam :   3



अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
anvāntryaṃ śīrṣaṇyamatho pārṣṭeyaṃ krimīn |avaskavaṃ vyadhvaraṃ krimīn vacasā jambhayāmasi ||4||

Mandala : 2

Sukta : 31

Suktam :   4



ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
ye krimayaḥ parvateśu vaneṣvoṣadhīṣu paśuṣvapsvantaḥ |ye asmākaṃ tanvamāviviśuḥ sarvaṃ taddhanmi janima krimīṇām ||5||

Mandala : 2

Sukta : 31

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In