| |
|

This overlay will guide you through the buttons:

इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१ ॥
indrasya yā mahī dṛṣatkrimerviśvasya tarhaṇī .tayā pinaṣmi saṃ krimīn dṛṣadā khalvāmiva ..1 ..

दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
dṛṣṭamadṛṣṭamatṛhamatho kurūrumatṛham .algaṇḍūntsarvān chalunān krimīn vacasā jambhayāmasi ..2..

अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३ - थ॥
algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan .śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakiruchiṣātai ..3 - tha..

अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
anvāntryaṃ śīrṣaṇyamatho pārṣṭeyaṃ krimīn .avaskavaṃ vyadhvaraṃ krimīn vacasā jambhayāmasi ..4..

ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
ye krimayaḥ parvateśu vaneṣvoṣadhīṣu paśuṣvapsvantaḥ .ye asmākaṃ tanvamāviviśuḥ sarvaṃ taddhanmi janima krimīṇām ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In