| |
|

This overlay will guide you through the buttons:

उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।ये अन्तः क्रिमयो गवि ॥१॥
udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ .ye antaḥ krimayo gavi ..1..

विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgamarjunam .śṛṇāmyasya pṛṣṭīrapi vṛścāmi yacchiraḥ ..2..

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
atrivadvaḥ krimayo hanmi kaṇvavajjamadagnivat.agastyasya brahmaṇā saṃ pinaṣmyahaṃ krimīn ..3..

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
hato rājā krimīṇāmutaiṣāṃ sthapatirhataḥ .hato hatamātā krimirhatabhrātā hatasvasā ..4..

हतासो अस्य वेशसो हतासः परिवेशसः ।अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
hatāso asya veśaso hatāsaḥ pariveśasaḥ .atho ye kṣullakā iva sarve te krimayo hatāḥ ..5..

प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥
pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi .bhinādmi te kuṣumbhaṃ yaste viṣadhānaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In