Atharva Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।ये अन्तः क्रिमयो गवि ॥१॥
udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ |ye antaḥ krimayo gavi ||1||

Mandala : 2

Sukta : 32

Suktam :   1



विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgamarjunam |śṛṇāmyasya pṛṣṭīrapi vṛścāmi yacchiraḥ ||2||

Mandala : 2

Sukta : 32

Suktam :   2



अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
atrivadvaḥ krimayo hanmi kaṇvavajjamadagnivat|agastyasya brahmaṇā saṃ pinaṣmyahaṃ krimīn ||3||

Mandala : 2

Sukta : 32

Suktam :   3



हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
hato rājā krimīṇāmutaiṣāṃ sthapatirhataḥ |hato hatamātā krimirhatabhrātā hatasvasā ||4||

Mandala : 2

Sukta : 32

Suktam :   4



हतासो अस्य वेशसो हतासः परिवेशसः ।अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
hatāso asya veśaso hatāsaḥ pariveśasaḥ |atho ye kṣullakā iva sarve te krimayo hatāḥ ||5||

Mandala : 2

Sukta : 32

Suktam :   5



प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥
pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi |bhinādmi te kuṣumbhaṃ yaste viṣadhānaḥ ||6||

Mandala : 2

Sukta : 32

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In