| |
|

This overlay will guide you through the buttons:

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi .yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te ..1..

ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt.yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ..2..

हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥
hṛdayātte pari klomno halīkṣṇātpārśvābhyām .yakṣmaṃ matasnābhyāṃ plīhno yaknaste vi vṛhāmasi ..3..

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥
āntrebhyaste gudābhyo vaniṣṭhorudarādadhi .yakṣmaṃ kukṣibhyāṃ plāśernābhyā vi vṛhāmi te ..4..

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām .yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te ..5..

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥
asthibhyaste majjabhyaḥ snāvabhyo dhamanibhyaḥ .yakṣmaṃ pāṇibhyāmaṅgulibhyo nakhebhyo vi vṛhāmi te ..6..

अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥
aṅgeaṅge lomnilomni yaste parvaṇiparvaṇi .yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In