| |
|

This overlay will guide you through the buttons:

य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥
ya īśe paśupatiḥ paśūnāṃ catuṣpadāmuta yo dvipadām .niṣkrītaḥ sa yajñiyaṃ bhāgametu rāyaspoṣā yajamānaṃ sacantām ..1..

प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥
pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ .upākṛtaṃ śaśamānaṃ yadasthātpriyaṃ devānāmapyetu pāthaḥ ..2..

ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥
ye badhyamānamanu dīdhyānā anvaikṣanta manasā cakṣuṣā ca .agniṣṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ ..3..

ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ .vāyuṣṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ ..4..

प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥
prajānantaḥ prati gṛhṇantu pūrve prāṇamaṅgebhyaḥ paryācarantam .divaṃ gaccha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhirdevayānaiḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In