| |
|

This overlay will guide you through the buttons:

ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
ye bhakṣayanto na vasūnyānṛdhuryān agnayo anvatapyanta dhiṣṇyāḥ .yā teṣāmavayā duriṣṭiḥ sviṣṭiṃ nastāṃ kṛṇavadviśvakarmā ..1..

यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
yajñapatimṛṣayaḥ enasāhurnirbhaktaṃ prajā anutapyamānam .mathavyāntstokān apa yān rarādha saṃ naṣṭebhiḥ sṛjatu viśvakarmā ..2..

अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
adānyāntsomapān manyamāno yajñasya vidvāntsamaye na dhīraḥ .yadenaścakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye ..3..

घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
ghorā ṛṣayo namo astvebhyaścakṣuryadeṣāṃ manasaśca satyam .bṛhaspataye mahiṣa dyumann namo viśvakarman namaste pāhyasmān ..4..

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
yajñasya cakṣuḥ prabhṛtirmukhaṃ ca vācā śrotreṇa manasā juhomi .imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In