Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
ye bhakṣayanto na vasūnyānṛdhuryān agnayo anvatapyanta dhiṣṇyāḥ |yā teṣāmavayā duriṣṭiḥ sviṣṭiṃ nastāṃ kṛṇavadviśvakarmā ||1||

Mandala : 2

Sukta : 35

Suktam :   1



यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
yajñapatimṛṣayaḥ enasāhurnirbhaktaṃ prajā anutapyamānam |mathavyāntstokān apa yān rarādha saṃ naṣṭebhiḥ sṛjatu viśvakarmā ||2||

Mandala : 2

Sukta : 35

Suktam :   2



अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
adānyāntsomapān manyamāno yajñasya vidvāntsamaye na dhīraḥ |yadenaścakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye ||3||

Mandala : 2

Sukta : 35

Suktam :   3



घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
ghorā ṛṣayo namo astvebhyaścakṣuryadeṣāṃ manasaśca satyam |bṛhaspataye mahiṣa dyumann namo viśvakarman namaste pāhyasmān ||4||

Mandala : 2

Sukta : 35

Suktam :   4



यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
yajñasya cakṣuḥ prabhṛtirmukhaṃ ca vācā śrotreṇa manasā juhomi |imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ ||5||

Mandala : 2

Sukta : 35

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In