| |
|

This overlay will guide you through the buttons:

दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१ - ज॥
dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva .maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam ..1 - ja..

जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
jaṅgiḍo jambhādviśarādviṣkandhādabhiśocanāt.maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ ..2..

अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
ayaṃ viṣkandhaṃ sahate'yaṃ bādhate attriṇaḥ .ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātvaṃhasaḥ ..3..

देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
devairdattena maṇinā jaṅgiḍena mayobhuvā .viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe ..4..

शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
śaṇaśca mā jaṅgiḍaśca viṣkandhādabhi rakṣatām .araṇyādanya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ ..5..

कृत्यादूषिरयं मणिरथो अरातिदूषिः ।अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥
kṛtyādūṣirayaṃ maṇiratho arātidūṣiḥ .atho sahasvān jaṅgiḍaḥ pra ṇa āyuṃṣi tāriṣat..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In