Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva |maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam ||1||

Mandala : 2

Sukta : 4

Suktam :   1



जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
jaṅgiḍo jambhādviśarādviṣkandhādabhiśocanāt|maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ ||2||

Mandala : 2

Sukta : 4

Suktam :   2



अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
ayaṃ viṣkandhaṃ sahate'yaṃ bādhate attriṇaḥ |ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātvaṃhasaḥ ||3||

Mandala : 2

Sukta : 4

Suktam :   3



देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
devairdattena maṇinā jaṅgiḍena mayobhuvā |viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe ||4||

Mandala : 2

Sukta : 4

Suktam :   4



शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
śaṇaśca mā jaṅgiḍaśca viṣkandhādabhi rakṣatām |araṇyādanya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ ||5||

Mandala : 2

Sukta : 4

Suktam :   5



कृत्यादूषिरयं मणिरथो अरातिदूषिः ।अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥
kṛtyādūṣirayaṃ maṇiratho arātidūṣiḥ |atho sahasvān jaṅgiḍaḥ pra ṇa āyuṃṣi tāriṣat||6||

Mandala : 2

Sukta : 4

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In