| |
|

This overlay will guide you through the buttons:

इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
इन्द्र जुषस्व प्र वह आ याहि शूर हरिभ्याम् ।पिबा सुतस्य मतेः इह मधोः चकानः चारुः मदाय ॥१॥
indra juṣasva pra vaha ā yāhi śūra haribhyām .pibā sutasya mateḥ iha madhoḥ cakānaḥ cāruḥ madāya ..1..

इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
इन्द्र जठरम् नव्यः न पृणस्व मधोः दिवः न ।अस्य सुतस्य स्वर्णो उप त्वा मदाः सु वाचः अगुः ॥२॥
indra jaṭharam navyaḥ na pṛṇasva madhoḥ divaḥ na .asya sutasya svarṇo upa tvā madāḥ su vācaḥ aguḥ ..2..

इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
इन्द्रः तुराषाह् मित्रः वृत्रम् यः जघान यतीः न ।बिभेद वलम् भृगुः न ससहे शत्रून् मदे सोमस्य ॥३॥
indraḥ turāṣāh mitraḥ vṛtram yaḥ jaghāna yatīḥ na .bibheda valam bhṛguḥ na sasahe śatrūn made somasya ..3..

आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
आ त्वा विशन्तु सुतासः इन्द्र पृणस्व कुक्षी विष्ठि शक्र धिया इहि आ नः ।श्रुधि हवम् गिरः मे जुषस्व इन्द्र स्वयुग्भिः मत्स्व इह महे रणाय ॥४॥
ā tvā viśantu sutāsaḥ indra pṛṇasva kukṣī viṣṭhi śakra dhiyā ihi ā naḥ .śrudhi havam giraḥ me juṣasva indra svayugbhiḥ matsva iha mahe raṇāya ..4..

इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
इन्द्रस्य नु प्र वोचम् वीर्याणि यानि चकार प्रथमानि वज्री ।अहन् अहिम् अनु अपस्ततर्द प्र वक्षणाः अभिनत् पर्वतानाम् ॥५॥
indrasya nu pra vocam vīryāṇi yāni cakāra prathamāni vajrī .ahan ahim anu apastatarda pra vakṣaṇāḥ abhinat parvatānām ..5..

अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
अहन् अहिम् पर्वते शिश्रियाणम् त्वष्टा अस्मै वज्रम् स्वर्यम् ततक्ष ।वाश्राः इव धेनवः स्यन्दमानाः अञ्जस् समुद्रम् अव जग्मुः आपः ॥६॥
ahan ahim parvate śiśriyāṇam tvaṣṭā asmai vajram svaryam tatakṣa .vāśrāḥ iva dhenavaḥ syandamānāḥ añjas samudram ava jagmuḥ āpaḥ ..6..

वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥
वृषायमाणः अवृणीत सोमम् त्रिकद्रुकेषु अपिबत् सुतस्य ।आ सायकम् मघवा अदत्त वज्र-महन् एनम् प्रथम-जा-महीनाम् ॥७॥
vṛṣāyamāṇaḥ avṛṇīta somam trikadrukeṣu apibat sutasya .ā sāyakam maghavā adatta vajra-mahan enam prathama-jā-mahīnām ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In