| |
|

This overlay will guide you through the buttons:

इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
indra juṣasva pra vahā yāhi śūra haribhyām .pibā sutasya materiha madhoścakānaścārurmadāya ..1..

इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
indra jaṭharaṃ navyo na pṛṇasva madhordivo na .asya sutasya svarṇopa tvā madāḥ suvāco aguḥ ..2..

इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
indrasturāṣāṇmitro vṛtraṃ yo jaghāna yatīrna .bibheda valaṃ bhṛgurna sasahe śatrūn made somasya ..3..

आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehyā naḥ .śrudhī havaṃ giro me juṣasvendra svayugbhirmatsveha mahe raṇāya ..4..

इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī .ahann ahimanu apastatarda pra vakṣaṇā abhinatparvatānām ..5..

अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa .vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jagmurāpaḥ ..6..

वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥
vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibatsutasya .ā sāyakaṃ maghavādatta vajramahann enaṃ prathamajāmahīnām ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In