Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
indra juṣasva pra vahā yāhi śūra haribhyām |pibā sutasya materiha madhoścakānaścārurmadāya ||1||

Mandala : 2

Sukta : 5

Suktam :   1



इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
indra jaṭharaṃ navyo na pṛṇasva madhordivo na |asya sutasya svarṇopa tvā madāḥ suvāco aguḥ ||2||

Mandala : 2

Sukta : 5

Suktam :   2



इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
indrasturāṣāṇmitro vṛtraṃ yo jaghāna yatīrna |bibheda valaṃ bhṛgurna sasahe śatrūn made somasya ||3||

Mandala : 2

Sukta : 5

Suktam :   3



आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehyā naḥ |śrudhī havaṃ giro me juṣasvendra svayugbhirmatsveha mahe raṇāya ||4||

Mandala : 2

Sukta : 5

Suktam :   4



इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī |ahann ahimanu apastatarda pra vakṣaṇā abhinatparvatānām ||5||

Mandala : 2

Sukta : 5

Suktam :   5



अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |vāśrā iva dhenavaḥ syandamānā añjaḥ samudramava jagmurāpaḥ ||6||

Mandala : 2

Sukta : 5

Suktam :   6



वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥
vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibatsutasya |ā sāyakaṃ maghavādatta vajramahann enaṃ prathamajāmahīnām ||7||

Mandala : 2

Sukta : 5

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In