| |
|

This overlay will guide you through the buttons:

समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥१॥
समाः त्वा अग्ने ऋतवः वर्धयन्तु संवत्सराः ऋषयः यानि सत्या ।सम् दिव्येन दीदिहि रोचनेन विश्वाः आ भाहि प्रदिशः चतस्रः ॥१॥
samāḥ tvā agne ṛtavaḥ vardhayantu saṃvatsarāḥ ṛṣayaḥ yāni satyā .sam divyena dīdihi rocanena viśvāḥ ā bhāhi pradiśaḥ catasraḥ ..1..

सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥
सम् च इध्यस्व अग्ने प्र च वर्धय इमम् उच्च तिष्ठ महते सौभगाय ।मा ते रिषन् उपसत्तारः अग्ने ब्रह्माणः ते यशसः सन्तु मा अन्ये ॥२॥
sam ca idhyasva agne pra ca vardhaya imam ucca tiṣṭha mahate saubhagāya .mā te riṣan upasattāraḥ agne brahmāṇaḥ te yaśasaḥ santu mā anye ..2..

त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन् ॥३॥
त्वाम् अग्ने वृणते ब्राह्मणाः इमे शिवः अग्ने संवरणे भव नः ।सपत्न-हा अग्ने अभिमाति-जित् भव स्वे गये जागृहि अप्रयुच्छन् ॥३॥
tvām agne vṛṇate brāhmaṇāḥ ime śivaḥ agne saṃvaraṇe bhava naḥ .sapatna-hā agne abhimāti-jit bhava sve gaye jāgṛhi aprayucchan ..3..

क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥
क्षत्रेण अग्ने स्वेन सम् रभस्व मित्रेण अग्ने मित्रधा यतस्व ।सजातानाम् मध्यमेष्ठाः राज्ञाम् अग्ने विहव्यः दीदिहि इह ॥४॥
kṣatreṇa agne svena sam rabhasva mitreṇa agne mitradhā yatasva .sajātānām madhyameṣṭhāḥ rājñām agne vihavyaḥ dīdihi iha ..4..

अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
अति निहः अति सृधः अति अचित्तीः अति द्विषः ।विश्वा हि अग्ने दुरिता तर त्वम् अथ अस्मभ्यम् सह वीरम् रयिम् दाः ॥५॥
ati nihaḥ ati sṛdhaḥ ati acittīḥ ati dviṣaḥ .viśvā hi agne duritā tara tvam atha asmabhyam saha vīram rayim dāḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In