| |
|

This overlay will guide you through the buttons:

समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥१॥
samāstvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā .saṃ divyena dīdihi rocanena viśvā ā bhāhi pradiśaścatasraḥ ..1..

सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥
saṃ cedhyasvāgne pra ca vardhayemamucca tiṣṭha mahate saubhagāya .mā te riṣann upasattāro agne brahmāṇaste yaśasaḥ santu mānye ..2..

त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन् ॥३॥
tvāmagne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ .sapatnahāgne abhimātijidbhava sve gaye jāgṛhyaprayucchan ..3..

क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥
kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva .sajātānāṃ madhyameṣṭhā rājñāmagne vihavyo dīdihīha ..4..

अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
ati niho ati sṛdho'tyacittīrati dviṣaḥ .viśvā hyagne duritā tara tvamathāsmabhyaṃ sahavīraṃ rayiṃ dāḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In