Atharva Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
aghadviṣṭā devajātā vīrucchapathayopanī |āpo malamiva prāṇaikṣītsarvān macchapathāmadhi ||1||

Mandala : 2

Sukta : 7

Suktam :   1



यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
yaśca sāpatnaḥ śapatho jāmyāḥ śapathaśca yaḥ |brahmā yan manyutaḥ śapātsarvaṃ tan no adhaspadam ||2||

Mandala : 2

Sukta : 7

Suktam :   2



दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
divo mūlamavatataṃ pṛthivyā adhyuttatam |tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ ||3||

Mandala : 2

Sukta : 7

Suktam :   3



परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
pari māṃ pari me prajāṃ pari ṇaḥ pāhi yaddhanam |arātirno mā tārīn mā nastāriśurabhimātayaḥ ||4||

Mandala : 2

Sukta : 7

Suktam :   4



शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥
śaptārametu śapatho yaḥ suhārttena naḥ saha |cakṣurmantrasya durhārdaḥ pṛṣṭīrapi śṛṇīmasi ||5||

Mandala : 2

Sukta : 7

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In