| |
|

This overlay will guide you through the buttons:

अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
aghadviṣṭā devajātā vīrucchapathayopanī .āpo malamiva prāṇaikṣītsarvān macchapathāmadhi ..1..

यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
yaśca sāpatnaḥ śapatho jāmyāḥ śapathaśca yaḥ .brahmā yan manyutaḥ śapātsarvaṃ tan no adhaspadam ..2..

दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
divo mūlamavatataṃ pṛthivyā adhyuttatam .tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ ..3..

परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
pari māṃ pari me prajāṃ pari ṇaḥ pāhi yaddhanam .arātirno mā tārīn mā nastāriśurabhimātayaḥ ..4..

शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥
śaptārametu śapatho yaḥ suhārttena naḥ saha .cakṣurmantrasya durhārdaḥ pṛṣṭīrapi śṛṇīmasi ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In