Atharva Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदगातां भगवती विचृतौ नाम तारके ।वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
udagātāṃ bhagavatī vicṛtau nāma tārake |vi kṣetriyasya muñcatāmadhamaṃ pāśamuttamam ||1||

Mandala : 2

Sukta : 8

Suktam :   1



अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥२॥
apeyaṃ rātryucchatvapocchantvabhikṛtvarīḥ |vīrutkṣetriyanāśanyapa kṣetriyamucchatu ||2||

Mandala : 2

Sukta : 8

Suktam :   2



बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥३॥
babhrorarjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā |vīrutkṣetriyanāśanyapa kṣetriyamucchatu ||3||

Mandala : 2

Sukta : 8

Suktam :   3



नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥४॥
namaste lāṅgalebhyo nama īṣāyugebhyaḥ |vīrutkṣetriyanāśanyapa kṣetriyamucchatu ||4||

Mandala : 2

Sukta : 8

Suktam :   4



नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥५॥
namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ |namaḥ kṣetrasya pataye vīrutkṣetriyanāśanyapa kṣetriyamucchatu ||5||

Mandala : 2

Sukta : 8

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In