| |
|

This overlay will guide you through the buttons:

उदगातां भगवती विचृतौ नाम तारके ।वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
udagātāṃ bhagavatī vicṛtau nāma tārake .vi kṣetriyasya muñcatāmadhamaṃ pāśamuttamam ..1..

अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥२॥
apeyaṃ rātryucchatvapocchantvabhikṛtvarīḥ .vīrutkṣetriyanāśanyapa kṣetriyamucchatu ..2..

बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥३॥
babhrorarjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā .vīrutkṣetriyanāśanyapa kṣetriyamucchatu ..3..

नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥४॥
namaste lāṅgalebhyo nama īṣāyugebhyaḥ .vīrutkṣetriyanāśanyapa kṣetriyamucchatu ..4..

नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥५॥
namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ .namaḥ kṣetrasya pataye vīrutkṣetriyanāśanyapa kṣetriyamucchatu ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In