| |
|

This overlay will guide you through the buttons:

दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu .atho enaṃ vanaspate jīvānāṃ lokamun naya ..1..

आगादुदगादयं जीवानां व्रातमप्यगात्।अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
āgādudagādayaṃ jīvānāṃ vrātamapyagāt.abhūdu putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ ..2..

अधीतीरध्यगादयमधि जीवपुरा अगान् ।शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
adhītīradhyagādayamadhi jīvapurā agān .śataṃ hyasya bhiṣajaḥ sahasramuta vīrudhaḥ ..3..

देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
devāste cītimavidan brahmāṇa uta vīrudhaḥ .cītiṃ te viśve devā avidan bhūmyāmadhi ..4..

यश्चकार स निष्करत्स एव सुभिषक्तमः ।स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥
yaścakāra sa niṣkaratsa eva subhiṣaktamaḥ .sa eva tubhyaṃ bheṣajāni kṛṇavadbhiṣajā śuciḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In