Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu |atho enaṃ vanaspate jīvānāṃ lokamun naya ||1||

Mandala : 2

Sukta : 9

Suktam :   1



आगादुदगादयं जीवानां व्रातमप्यगात्।अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
āgādudagādayaṃ jīvānāṃ vrātamapyagāt|abhūdu putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ ||2||

Mandala : 2

Sukta : 9

Suktam :   2



अधीतीरध्यगादयमधि जीवपुरा अगान् ।शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
adhītīradhyagādayamadhi jīvapurā agān |śataṃ hyasya bhiṣajaḥ sahasramuta vīrudhaḥ ||3||

Mandala : 2

Sukta : 9

Suktam :   3



देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
devāste cītimavidan brahmāṇa uta vīrudhaḥ |cītiṃ te viśve devā avidan bhūmyāmadhi ||4||

Mandala : 2

Sukta : 9

Suktam :   4



यश्चकार स निष्करत्स एव सुभिषक्तमः ।स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥
yaścakāra sa niṣkaratsa eva subhiṣaktamaḥ |sa eva tubhyaṃ bheṣajāni kṛṇavadbhiṣajā śuciḥ ||5||

Mandala : 2

Sukta : 9

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In