| |
|

This overlay will guide you through the buttons:

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।स पाहि मध्वो अन्धसः ॥१॥
इन्द्र त्वा वृषभम् वयम् सुते सोमे हवामहे ।स पाहि मध्वः अन्धसः ॥१॥
indra tvā vṛṣabham vayam sute some havāmahe .sa pāhi madhvaḥ andhasaḥ ..1..

मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।स सुगोपातमो जनः ॥२॥
मरुतः यस्य हि क्षये पाथाः दिवः विमहसः ।स सुगोपातमः जनः ॥२॥
marutaḥ yasya hi kṣaye pāthāḥ divaḥ vimahasaḥ .sa sugopātamaḥ janaḥ ..2..

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।स्तोमैर्विधेमाग्नये ॥३॥
उक्ष-अन्नाय वशा-अन्नाय सोम-पृष्ठाय वेधसे ।स्तोमैः विधेम अग्नये ॥३॥
ukṣa-annāya vaśā-annāya soma-pṛṣṭhāya vedhase .stomaiḥ vidhema agnaye ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In