| |
|

This overlay will guide you through the buttons:

उदु ते मधुमत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
उदु ते मधुमत्तमाः गिरः स्तोमासः ईरते ।सत्राजितः धन-साः अक्षित-ऊतयः वाजयन्तः रथाः इव ॥१॥
udu te madhumattamāḥ giraḥ stomāsaḥ īrate .satrājitaḥ dhana-sāḥ akṣita-ūtayaḥ vājayantaḥ rathāḥ iva ..1..

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
कण्वाः इव भृगवः सूर्याः इव विश्वम् इद् हीतम् आनशुः ।इन्द्रम् स्तोमेभिः महयन्तः आयवः प्रियमेधासः अस्वरन् ॥२॥
kaṇvāḥ iva bhṛgavaḥ sūryāḥ iva viśvam id hītam ānaśuḥ .indram stomebhiḥ mahayantaḥ āyavaḥ priyamedhāsaḥ asvaran ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In