| |
|

This overlay will guide you through the buttons:

उदु ते मधुमत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
udu te madhumattamā gira stomāsa īrate .satrājito dhanasā akṣitotayo vājayanto rathā iva ..1..

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ .indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In