Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु ते मधुमत्तमा गिर स्तोमास ईरते ।सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
udu te madhumattamā gira stomāsa īrate |satrājito dhanasā akṣitotayo vājayanto rathā iva ||1||

Mandala : 20

Sukta : 10

Suktam :   1



कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ |indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ||2||

Mandala : 20

Sukta : 10

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In