| |
|

This overlay will guide you through the buttons:

अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।उदेव यन्त उदभिः ॥१॥
अधा हि इन्द्र गिर्वणः उप त्वा कामान् महः ससृज्महे ।उदा इव यन्तः उदभिः ॥१॥
adhā hi indra girvaṇaḥ upa tvā kāmān mahaḥ sasṛjmahe .udā iva yantaḥ udabhiḥ ..1..

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
वार्ण त्वा यव्याभिः वर्धन्ति शूर ब्रह्माणि ।वावृध्वांसम् चित् अद्रिवस् दिवे दिवे ॥२॥
vārṇa tvā yavyābhiḥ vardhanti śūra brahmāṇi .vāvṛdhvāṃsam cit adrivas dive dive ..2..

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।इन्द्रवाहा वचोयुजा ॥३॥
युञ्जन्ति हरी इषिरस्य गाथया उरौ रथे उरु-युगे ।इन्द्र-वाहा वचः-युजा ॥३॥
yuñjanti harī iṣirasya gāthayā urau rathe uru-yuge .indra-vāhā vacaḥ-yujā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In