| |
|

This overlay will guide you through the buttons:

अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।उदेव यन्त उदभिः ॥१॥
adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe .udeva yanta udabhiḥ ..1..

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
vārṇa tvā yavyābhirvardhanti śūra brahmāṇi .vāvṛdhvāṃsaṃ cidadrivo divedive ..2..

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।इन्द्रवाहा वचोयुजा ॥३॥
yuñjanti harī iṣirasya gāthayorau ratha uruyuge .indravāhā vacoyujā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In