| |
|

This overlay will guide you through the buttons:

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।अस्य यज्ञस्य सुक्रतुम् ॥१॥
agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam .asya yajñasya sukratum ..1..

अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।हव्यवाहं पुरुप्रियम् ॥२॥
agnimagniṃ havīmabhiḥ sadā havanta viśpatim .havyavāhaṃ purupriyam ..2..

अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे ।असि होता न ईड्यः ॥३॥
agne devāmihā vaha jajñāno vṛktabarhiṣe .asi hotā na īḍyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In