| |
|

This overlay will guide you through the buttons:

ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।समग्निरिध्यते वृषा ॥१॥
नमस्यः तिरस् तमांसि दर्शतः ।सम् अग्निः इध्यते वृषा ॥१॥
namasyaḥ tiras tamāṃsi darśataḥ .sam agniḥ idhyate vṛṣā ..1..

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।तं हविष्मन्तः ईलते ॥२॥
वृषः अग्निः समिध्यते अश्वः न देव-वाहनः ।तम् हविष्मन्तः ईलते ॥२॥
vṛṣaḥ agniḥ samidhyate aśvaḥ na deva-vāhanaḥ .tam haviṣmantaḥ īlate ..2..

वृषणं त्वा वयं वृषन् वृषणः समिधीमहि ।अग्ने दीद्यतं बृहत्॥३॥
वृषणम् त्वा वयम् वृषन् वृषणः समिधीमहि ।अग्ने दीद्यतम् बृहत्॥३॥
vṛṣaṇam tvā vayam vṛṣan vṛṣaṇaḥ samidhīmahi .agne dīdyatam bṛhat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In