| |
|

This overlay will guide you through the buttons:

ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।समग्निरिध्यते वृषा ॥१॥
īlenyo namasyastirastamāṃsi darśataḥ .samagniridhyate vṛṣā ..1..

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।तं हविष्मन्तः ईलते ॥२॥
vṛṣo agniḥ samidhyate'śvo na devavāhanaḥ .taṃ haviṣmantaḥ īlate ..2..

वृषणं त्वा वयं वृषन् वृषणः समिधीमहि ।अग्ने दीद्यतं बृहत्॥३॥
vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahi .agne dīdyataṃ bṛhat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In