| |
|

This overlay will guide you through the buttons:

अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥
अग्निमीलिष्व अवसे गाथाभिः शीर-शोचिषम् ।अग्निम् राये पुरुमील्ह श्रुतम् नरः अग्निम् सुदीतये छर्दिः ॥१॥
agnimīliṣva avase gāthābhiḥ śīra-śociṣam .agnim rāye purumīlha śrutam naraḥ agnim sudītaye chardiḥ ..1..

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥
अग्ने आ याहि अग्निभिः होतारम् त्वा वृणीमहे ।आ त्वाम् अनक्तु प्रयता हविष्मती यजिष्ठम् बर्हिः आसदे ॥२॥
agne ā yāhi agnibhiḥ hotāram tvā vṛṇīmahe .ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhiḥ āsade ..2..

अच्छ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥
अच्छ हि त्वा सहसः सूनो अङ्गिरः स्रुचः चरन्ति अध्वरे ।ऊर्जः नपातम् घृत-केशम् ईमहे अग्निम् यज्ञेषु पूर्व्यम् ॥३॥
accha hi tvā sahasaḥ sūno aṅgiraḥ srucaḥ caranti adhvare .ūrjaḥ napātam ghṛta-keśam īmahe agnim yajñeṣu pūrvyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In