Atharva Veda

Mandala 103

Sukta 103


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥
agnimīliṣvāvase gāthābhiḥ śīraśociṣam |agniṃ rāye purumīlha śrutaṃ naro'gniṃ sudītaye chardiḥ ||1||

Mandala : 20

Sukta : 103

Suktam :   1



अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥
agna ā yāhyagnibhirhotāraṃ tvā vṛṇīmahe |ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade ||2||

Mandala : 20

Sukta : 103

Suktam :   2



अच्छ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥
accha hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare |ūrjo napātaṃ ghṛtakeśamīmahe'gniṃ yajñeṣu pūrvyam ||3||

Mandala : 20

Sukta : 103

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In